B 357-19 Ajapāgāyatrīvidhi
Manuscript culture infobox
Filmed in: B 357/19
Title: Ajapāgāyatrīvidhi
Dimensions: 20.5 x 8.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7199
Remarks: B 357B/19
Reel No. B 357/19
Inventory No. 1696
Title Ajapāgāyatrῑvidhi
Remarks
Author
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.5x 8.5 cm
Binding Hole(s)
Folios 4
Lines per Page 7
Foliation figures in lower right-hand margin of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/7199
Manuscript Features
Excerpts
«Beginning: »
|| śrīgaṇādhipataye namaḥ ||
asya śrī ajapānāma gāyatrīmaṃtrasya haṃsaṛṣiḥ || paramahamso devatā || avyaktagāyatrīchaṃdaḥ ||
haṃsa iti bījaṃ | saḥ śaktiḥ | sohaṃ kīlakaṃ || adyahorātrayor madhye ucchvāsa niḥsvāsarūpeṇa
ṣaṭśatādhikaekaviṃśatisahasram ajapāmantreṇa prāṇāyāmaṃ kariṣye || karaśuddhiṃ kṛtvā tataḥ
aṃgulyānyāsaṃ kṛtvā || haṃsaḥ aṃguguṣṭhābhyāṃ namaḥ || haṃsīṃ tarjanībhyāṃ namaḥ ||
haṃsūṃ madhyamābhyāṃ namaḥ || haṃse anāmikābhyāṃ namaḥ || haṃsauṃ kaniṣṭhikābhyāṃ
namah || haṃṣaḥ karatalakarapṛṣṭhābhyāṃ namaḥ || (fol. 1v1–6)
«End:»
asya haṃṣasya deveśi nigamāgamapakṣakau ||
agniṣomāvathovāpi pakṣautaraḥ śiro bhavet ||
biṃdutrayaṃ śikhā netre mukhe nādaḥ pratiṣṭhitaḥ
śivaśaktipadadvaṃdvaṃ kāyāgni pārśvayugmakaṃ ||
ayaṃ paramahamṣassu sarvavyāpī prakāśavān ||
sūryakoṭipratīkāśaḥ svaprakāśena bhāsate || ||
ajapānāma gāyatrī triṣu lokeṣu durllabhā ||
ajapāṃ japate nityaṃ punarjanmo(!) na vidyate ||
ṣaṭśatānyadhikān yatra sahasrasannekaviṃśatiḥ
ahorātraṃ cared vāyuḥ sa japo mokṣadāyakaḥ || || ❁ ❁ || ❁ ||
śrīmaṃgalāyai namaḥ || ❁ || ❁ || ❁ || ❁ || śubham astu || ❁ || ❁ || (fol. 4r6–4v5)
«Colophon»x
Microfilm Details
Reel No. B 357/19
Date of Filming 25-10-1972
Exposures 7
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 13-03-2013
Bibliography