B 357-19 Ajapāgāyatrīvidhi

Manuscript culture infobox

Filmed in: B 357/19
Title: Ajapāgāyatrīvidhi
Dimensions: 20.5 x 8.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7199
Remarks: B 357B/19



Reel No. B 357/19

Inventory No. 1696

Title Ajapāgāyatrῑvidhi

Remarks

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5x 8.5 cm

Binding Hole(s)

Folios 4

Lines per Page 7

Foliation figures in lower right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7199

Manuscript Features

Excerpts

«Beginning: »


|| śrīgaṇādhipataye namaḥ ||


asya śrī ajapānāma gāyatrīmaṃtrasya haṃsaṛṣiḥ || paramahamso devatā || avyaktagāyatrīchaṃdaḥ ||

haṃsa iti bījaṃ | saḥ śaktiḥ | sohaṃ kīlakaṃ || adyahorātrayor madhye ucchvāsa niḥsvāsarūpeṇa

ṣaṭśatādhikaekaviṃśatisahasram ajapāmantreṇa prāṇāyāmaṃ kariṣye || karaśuddhiṃ kṛtvā tataḥ

aṃgulyānyāsaṃ kṛtvā || haṃsaḥ aṃguguṣṭhābhyāṃ namaḥ || haṃsīṃ tarjanībhyāṃ namaḥ ||

haṃsūṃ madhyamābhyāṃ namaḥ || haṃse anāmikābhyāṃ namaḥ || haṃsauṃ kaniṣṭhikābhyāṃ

namah || haṃṣaḥ karatalakarapṛṣṭhābhyāṃ namaḥ || (fol. 1v1–6)


«End:»


asya haṃṣasya deveśi nigamāgamapakṣakau ||

agniṣomāvathovāpi pakṣautaraḥ śiro bhavet ||

biṃdutrayaṃ śikhā netre mukhe nādaḥ pratiṣṭhitaḥ

śivaśaktipadadvaṃdvaṃ kāyāgni pārśvayugmakaṃ ||

ayaṃ paramahamṣassu sarvavyāpī prakāśavān ||

sūryakoṭipratīkāśaḥ svaprakāśena bhāsate || ||


ajapānāma gāyatrī triṣu lokeṣu durllabhā ||

ajapāṃ japate nityaṃ punarjanmo(!) na vidyate ||

ṣaṭśatānyadhikān yatra sahasrasannekaviṃśatiḥ

ahorātraṃ cared vāyuḥ sa japo mokṣadāyakaḥ || || ❁ ❁ || ❁ ||

śrīmaṃgalāyai namaḥ || ❁ || ❁ || ❁ || ❁ || śubham astu || ❁ || ❁ || (fol. 4r6–4v5)


«Colophon»x


Microfilm Details

Reel No. B 357/19

Date of Filming 25-10-1972

Exposures 7

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 13-03-2013

Bibliography